A 1228-15(3) Sudhādhārāstava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1228/15
Title: Sudhādhārāstava
Dimensions: 17.1 x 6.3 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 803
Acc No.: NAK 5/2376
Remarks:
Reel No. A 1228-15 MTM Inventory No.: 94867
Title Sudhādhārāstava
Remarks This is the third part of a MTM which also contains the texts Kālikāsaṃkṣepanityahomavidhi and Guhyeśvarīsaṃkṣepapūjāvidhi.
The text is ascribed to the Mahākālasaṃhitā.
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State complete
Size 17.1 x 6.3 cm
Folios 18
Lines per Folio 5
Date of Copying SAM (NS) 803
Place of Deposit NAK
Accession No. 5/2376
Manuscript Features
Excerpts
Beginning
oṃ namo jagajjananyai ||
śrīmahākāla uvāca ||
acirntya'mṛtākālaśakti(b2)svarupā prativyakty adhiṣṭhānasattaika mūrttiḥ |
guṇātīta nirdvaṃdvabodhaika ga(3)myā tvam ekāparabrahmarūpeṇa siddhā || 1 ||
agotrā’kṛtitvād anaikāntika(4)tvā dalakṣmyā śamatvādaśeṣā’karatvāt |
prapañcā’layatvādanārambhaka(5)tvāttvamekā parabrahmarupeṇasiddhā || 2 || (exp. 13b1-5)
End
mahākāla rudroditaṃ stotram etat sadā
bhaktibhāvena yo’dhyeti (4) bhaktaḥ ||
na cāpannaśoko na rāgo na mṛtyur bhavet
siddhir ante ca kai(5)valyalābhaṃ || 25 || (exp. 17t6-b5)
Colophon
iti te kathito devi sudhādhārāhvayaḥ stavaḥ (b6) |
etasya satatāt yāsāt siddhiḥ karatale sthitā ||
etat stotraṃ ca ka(exp. 18t1)vacaṃ gadyaṃ tritayam apyadaḥ |
paṭhanīyaṃ prayatnena, naimittika sama(2)rhaṇe |
trayāṇām apya bhāvat syād aṃgahāniḥ sureśvarī || ||
iti (3) śrīmahākālasaṃhitāyāṃ mahākāradevīsaṃvāde
sudhādhārāsta(4)va samāptaḥ || ||
śrīhariviśvanātha sahāya ||
śrīśaṃkaraṇārā(5)yanābhyāṃ namaḥ ||
saṃ 803 mārggaśira śuddhi 10 likhitaṃ saṃpūrṇṇaṃ || || (b1)
Microfilm Details
Reel No. A 1228/15c
Date of Filming 31-05-1987
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 08-08-2006
Bibliography