A 1228-15(3) Sudhādhārāstava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1228/15
Title: Sudhādhārāstava
Dimensions: 17.1 x 6.3 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 803
Acc No.: NAK 5/2376
Remarks:


Reel No. A 1228-15 MTM Inventory No.: 94867

Title Sudhādhārāstava

Remarks This is the third part of a MTM which also contains the texts Kālikāsaṃkṣepanityahomavidhi and Guhyeśvarīsaṃkṣepapūjāvidhi.

The text is ascribed to the Mahākālasaṃhitā.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 17.1 x 6.3 cm

Folios 18

Lines per Folio 5

Date of Copying SAM (NS) 803

Place of Deposit NAK

Accession No. 5/2376

Manuscript Features

Excerpts

Beginning

oṃ namo jagajjananyai ||

śrīmahākāla uvāca ||

acirntya'mṛtākālaśakti(b2)svarupā prativyakty adhiṣṭhānasattaika mūrttiḥ |

guṇātīta nirdvaṃdvabodhaika ga(3)myā tvam ekāparabrahmarūpeṇa siddhā || 1 ||

agotrā’kṛtitvād anaikāntika(4)tvā dalakṣmyā śamatvādaśeṣā’karatvāt |

prapañcā’layatvādanārambhaka(5)tvāttvamekā parabrahmarupeṇasiddhā || 2 || (exp. 13b1-5)

End

mahākāla rudroditaṃ stotram etat sadā

bhaktibhāvena yo’dhyeti (4) bhaktaḥ ||

na cāpannaśoko na rāgo na mṛtyur bhavet

siddhir ante ca kai(5)valyalābhaṃ || 25 || (exp. 17t6-b5)

Colophon

iti te kathito devi sudhādhārāhvayaḥ stavaḥ (b6) |

etasya satatāt yāsāt siddhiḥ karatale sthitā ||

etat stotraṃ ca ka(exp. 18t1)vacaṃ gadyaṃ tritayam apyadaḥ |

paṭhanīyaṃ prayatnena, naimittika sama(2)rhaṇe |

trayāṇām apya bhāvat syād aṃgahāniḥ sureśvarī || ||

iti (3) śrīmahākālasaṃhitāyāṃ mahākāradevīsaṃvāde

sudhādhārāsta(4)va samāptaḥ || ||

śrīhariviśvanātha sahāya ||

śrīśaṃkaraṇārā(5)yanābhyāṃ namaḥ ||

saṃ 803 mārggaśira śuddhi 10 likhitaṃ saṃpūrṇṇaṃ || || (b1)

Microfilm Details

Reel No. A 1228/15c

Date of Filming 31-05-1987

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 08-08-2006

Bibliography